||Sundarakanda ||

|| Sarga 28||( Only Slokas in English )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||om tat sat||

sundarakāṁḍa.
atha aṣṭāviṁśassargaḥ

sā rākṣasēṁdrasya vacō niśamya
tadrāvaṇa syā priya mapriyārtā|
sītā vitatrāsa yathā vanāṁtē
siṁhābhipannā gajarājakanyā||1||

sā rākṣasī madhyagatāca bhīru
rvāgbhirbhr̥śaṁ rāvaṇa tarjitā ca|
kāṁtāramadhyē vijanē visr̥ṣṭā
bālēva kanyā vilalāpa sītā||2||

satyaṁ batēdaṁ pravadaṁti lōkē
nākālamr̥tyurbavatītisaṁtaḥ|
yatrāhamēvaṁ paribhartsya mānā
jīvāmi kiṁcit kṣaṇamapyapuṇyā|| 3||

sukhādvihīnaṁ bahuduḥkhapūrṇaṁ
idaṁ tu nūnaṁ hr̥dayaṁsthiraṁ mē|
viśīryatē yanna sahasradhāsdya
vajrāhataṁ śr̥ṁga mivā:'calasya||4||

naivāsti dōṣaṁ mamanūna matra
vadhyāha masyā:'priyadarśanasya|
bhāvaṁ na cāsyāha manu pradātu
malaṁ dvijō maṁtramivāsdvijāya||5||

nūnaṁ mamāṁgā nyacirā danārya
śśastrai śśitai ścētsyati rākṣasēṁdraḥ|
tasminnāgacchati lōkanāthē
garbhasthajaṁtōriva śalya kr̥ntaḥ||6||

duḥkhaṁ batēdaṁ mamaduḥkhitāyā
māsau cirāyādhigamiṣyatau dvau|
baddasya vadhyasya tathā niśāṁtē
rājāparādhādiva taskarasya||7||

hā rāma hā lakṣmaṇa hā sumitrē
hā rāmamātāḥ saha mē jananyā|
ēṣā vipadyā myaha malpabhāgyā
mahārṇavē nauriva mūḍhavātā||8||

tarasvinau dhārayatā mr̥gasya
satvēna rūpaṁ manujēṁdra putrau|
nūnaṁ viśastau mama kāraṇāttau
siṁharṣabhau dvāviva vaidyutēna||9||

nūnaṁ sa kālō mr̥garūpadhārī
mā malpabhāgyāṁ lulubhē tadānīm|
yatrāryaputraṁ visasarja mūḍhā
rāmānujaṁ lakṣmaṇapūrvajaṁ ca||10||

hārāma satyavrata dīrghabāhō
hā pūrṇa caṁdra pratimānavaktra|
hā jīvalōkaśca hitaḥ priyaśca
vadhyāṁ na māṁ vētsi hi rākṣasānām||11||

ananya daivatva miyaṁ kṣamā ca
bhūmau ca śayyā niyamaśca dharmē|
pativratā tvaṁ viphalaṁ mamēdaṁ
kr̥taṁ kr̥taghnēṣviva mānuṣāṇām||12||

mōghō hi dharmaścaritō mayāsyam
tathaikapatnītva midaṁ nirartham|
yā tvāṁ na paśyāmi kr̥śā vivarṇā
hīnā tvayā saṁgamanē nirāśā||13||

piturnidēśam niyamēna kr̥tvā
vanān nivr̥ttaścaritavrataśca|
strībhistu manyē vipilēkṣaṇābhi
stvaṁ raṁsyasē vītabhayaḥ kr̥tārthaḥ||14||

ahaṁ tu rāmā tvayi jāta kāmā
ciraṁ vināśāya nibaddhabhāvā|
mōghaṁ caritvā:'tha tapōvrataṁ ca
tyakṣyāmi dhik jīvita malpabhāgyā||15||

sā jīvitaṁ kṣipra mahaṁ tyajēyaṁ
viṣēṇa śastrēṇa śitēna vāpi|
viṣasya dātā na hi mē:'sti kaścit
śastrasya vā vēśmani rākṣasasya||16||


itīva dēvī bahudhā vilapya
sarvātmanā rāma manusmaraṁtī|
pravēpamānā pariśuṣkavaktrā
nagōttamaṁ puṣpita māsa sāda||17||

śōkābhitaptā bahudhā viciṁtyā
sītāstha vēṇyudgrathanaṁ gr̥hītvā|
udbadhya vēṇyudgrathanēna śīghraṁ
ahaṁ gamiṣyāmi yamasya mūlam||18||

upasthitā sā mr̥dusarvagātrī
śākhāṁgr̥hītvā:'tha nagasya tasya |
tasyāstu rāmaṁ praviciṁtayaṁtyā
rāmānujaṁ svaṁ ca kulaṁ śubhāṁgyāḥ||19||

śōkānimittāni tathā bahūni
dhairyārjitāni pravarāṇi lōkē|
prādurnimittāni tadā babhūvuḥ
purāpi siddhā nyupalakṣitāni||20||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē aṣṭāviṁśassargaḥ||

||om tat sat||